Declension table of ?garhiṣyantī

Deva

FeminineSingularDualPlural
Nominativegarhiṣyantī garhiṣyantyau garhiṣyantyaḥ
Vocativegarhiṣyanti garhiṣyantyau garhiṣyantyaḥ
Accusativegarhiṣyantīm garhiṣyantyau garhiṣyantīḥ
Instrumentalgarhiṣyantyā garhiṣyantībhyām garhiṣyantībhiḥ
Dativegarhiṣyantyai garhiṣyantībhyām garhiṣyantībhyaḥ
Ablativegarhiṣyantyāḥ garhiṣyantībhyām garhiṣyantībhyaḥ
Genitivegarhiṣyantyāḥ garhiṣyantyoḥ garhiṣyantīnām
Locativegarhiṣyantyām garhiṣyantyoḥ garhiṣyantīṣu

Compound garhiṣyanti - garhiṣyantī -

Adverb -garhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria