सुबन्तावली ?गर्हिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागर्हिष्यन्ती गर्हिष्यन्त्यौ गर्हिष्यन्त्यः
सम्बोधनम्गर्हिष्यन्ति गर्हिष्यन्त्यौ गर्हिष्यन्त्यः
द्वितीयागर्हिष्यन्तीम् गर्हिष्यन्त्यौ गर्हिष्यन्तीः
तृतीयागर्हिष्यन्त्या गर्हिष्यन्तीभ्याम् गर्हिष्यन्तीभिः
चतुर्थीगर्हिष्यन्त्यै गर्हिष्यन्तीभ्याम् गर्हिष्यन्तीभ्यः
पञ्चमीगर्हिष्यन्त्याः गर्हिष्यन्तीभ्याम् गर्हिष्यन्तीभ्यः
षष्ठीगर्हिष्यन्त्याः गर्हिष्यन्त्योः गर्हिष्यन्तीनाम्
सप्तमीगर्हिष्यन्त्याम् गर्हिष्यन्त्योः गर्हिष्यन्तीषु

समास गर्हिष्यन्ति गर्हिष्यन्ती

अव्यय ॰गर्हिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria