सुबन्तावली ?गर्हिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागर्हिष्यमाणः गर्हिष्यमाणौ गर्हिष्यमाणाः
सम्बोधनम्गर्हिष्यमाण गर्हिष्यमाणौ गर्हिष्यमाणाः
द्वितीयागर्हिष्यमाणम् गर्हिष्यमाणौ गर्हिष्यमाणान्
तृतीयागर्हिष्यमाणेन गर्हिष्यमाणाभ्याम् गर्हिष्यमाणैः गर्हिष्यमाणेभिः
चतुर्थीगर्हिष्यमाणाय गर्हिष्यमाणाभ्याम् गर्हिष्यमाणेभ्यः
पञ्चमीगर्हिष्यमाणात् गर्हिष्यमाणाभ्याम् गर्हिष्यमाणेभ्यः
षष्ठीगर्हिष्यमाणस्य गर्हिष्यमाणयोः गर्हिष्यमाणानाम्
सप्तमीगर्हिष्यमाणे गर्हिष्यमाणयोः गर्हिष्यमाणेषु

समास गर्हिष्यमाण

अव्यय ॰गर्हिष्यमाणम् ॰गर्हिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria