सुबन्तावली ?गर्हयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागर्हयिष्यन्ती गर्हयिष्यन्त्यौ गर्हयिष्यन्त्यः
सम्बोधनम्गर्हयिष्यन्ति गर्हयिष्यन्त्यौ गर्हयिष्यन्त्यः
द्वितीयागर्हयिष्यन्तीम् गर्हयिष्यन्त्यौ गर्हयिष्यन्तीः
तृतीयागर्हयिष्यन्त्या गर्हयिष्यन्तीभ्याम् गर्हयिष्यन्तीभिः
चतुर्थीगर्हयिष्यन्त्यै गर्हयिष्यन्तीभ्याम् गर्हयिष्यन्तीभ्यः
पञ्चमीगर्हयिष्यन्त्याः गर्हयिष्यन्तीभ्याम् गर्हयिष्यन्तीभ्यः
षष्ठीगर्हयिष्यन्त्याः गर्हयिष्यन्त्योः गर्हयिष्यन्तीनाम्
सप्तमीगर्हयिष्यन्त्याम् गर्हयिष्यन्त्योः गर्हयिष्यन्तीषु

समास गर्हयिष्यन्ति गर्हयिष्यन्ती

अव्यय ॰गर्हयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria