Declension table of ?garhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarhayiṣyamāṇam garhayiṣyamāṇe garhayiṣyamāṇāni
Vocativegarhayiṣyamāṇa garhayiṣyamāṇe garhayiṣyamāṇāni
Accusativegarhayiṣyamāṇam garhayiṣyamāṇe garhayiṣyamāṇāni
Instrumentalgarhayiṣyamāṇena garhayiṣyamāṇābhyām garhayiṣyamāṇaiḥ
Dativegarhayiṣyamāṇāya garhayiṣyamāṇābhyām garhayiṣyamāṇebhyaḥ
Ablativegarhayiṣyamāṇāt garhayiṣyamāṇābhyām garhayiṣyamāṇebhyaḥ
Genitivegarhayiṣyamāṇasya garhayiṣyamāṇayoḥ garhayiṣyamāṇānām
Locativegarhayiṣyamāṇe garhayiṣyamāṇayoḥ garhayiṣyamāṇeṣu

Compound garhayiṣyamāṇa -

Adverb -garhayiṣyamāṇam -garhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria