सुबन्तावली ?गर्हयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागर्हयिष्यमाणः गर्हयिष्यमाणौ गर्हयिष्यमाणाः
सम्बोधनम्गर्हयिष्यमाण गर्हयिष्यमाणौ गर्हयिष्यमाणाः
द्वितीयागर्हयिष्यमाणम् गर्हयिष्यमाणौ गर्हयिष्यमाणान्
तृतीयागर्हयिष्यमाणेन गर्हयिष्यमाणाभ्याम् गर्हयिष्यमाणैः गर्हयिष्यमाणेभिः
चतुर्थीगर्हयिष्यमाणाय गर्हयिष्यमाणाभ्याम् गर्हयिष्यमाणेभ्यः
पञ्चमीगर्हयिष्यमाणात् गर्हयिष्यमाणाभ्याम् गर्हयिष्यमाणेभ्यः
षष्ठीगर्हयिष्यमाणस्य गर्हयिष्यमाणयोः गर्हयिष्यमाणानाम्
सप्तमीगर्हयिष्यमाणे गर्हयिष्यमाणयोः गर्हयिष्यमाणेषु

समास गर्हयिष्यमाण

अव्यय ॰गर्हयिष्यमाणम् ॰गर्हयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria