Declension table of ?garhayamāṇa

Deva

NeuterSingularDualPlural
Nominativegarhayamāṇam garhayamāṇe garhayamāṇāni
Vocativegarhayamāṇa garhayamāṇe garhayamāṇāni
Accusativegarhayamāṇam garhayamāṇe garhayamāṇāni
Instrumentalgarhayamāṇena garhayamāṇābhyām garhayamāṇaiḥ
Dativegarhayamāṇāya garhayamāṇābhyām garhayamāṇebhyaḥ
Ablativegarhayamāṇāt garhayamāṇābhyām garhayamāṇebhyaḥ
Genitivegarhayamāṇasya garhayamāṇayoḥ garhayamāṇānām
Locativegarhayamāṇe garhayamāṇayoḥ garhayamāṇeṣu

Compound garhayamāṇa -

Adverb -garhayamāṇam -garhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria