Declension table of ?garhamāṇa

Deva

NeuterSingularDualPlural
Nominativegarhamāṇam garhamāṇe garhamāṇāni
Vocativegarhamāṇa garhamāṇe garhamāṇāni
Accusativegarhamāṇam garhamāṇe garhamāṇāni
Instrumentalgarhamāṇena garhamāṇābhyām garhamāṇaiḥ
Dativegarhamāṇāya garhamāṇābhyām garhamāṇebhyaḥ
Ablativegarhamāṇāt garhamāṇābhyām garhamāṇebhyaḥ
Genitivegarhamāṇasya garhamāṇayoḥ garhamāṇānām
Locativegarhamāṇe garhamāṇayoḥ garhamāṇeṣu

Compound garhamāṇa -

Adverb -garhamāṇam -garhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria