सुबन्तावली गर्हणा

Roma

स्त्रीएकद्विबहु
प्रथमागर्हणा गर्हणे गर्हणाः
सम्बोधनम्गर्हणे गर्हणे गर्हणाः
द्वितीयागर्हणाम् गर्हणे गर्हणाः
तृतीयागर्हणया गर्हणाभ्याम् गर्हणाभिः
चतुर्थीगर्हणायै गर्हणाभ्याम् गर्हणाभ्यः
पञ्चमीगर्हणायाः गर्हणाभ्याम् गर्हणाभ्यः
षष्ठीगर्हणायाः गर्हणयोः गर्हणानाम्
सप्तमीगर्हणायाम् गर्हणयोः गर्हणासु

अव्यय ॰गर्हणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria