सुबन्तावली ?गर्गत्र्यह

Roma

पुमान्एकद्विबहु
प्रथमागर्गत्र्यहः गर्गत्र्यहौ गर्गत्र्यहाः
सम्बोधनम्गर्गत्र्यह गर्गत्र्यहौ गर्गत्र्यहाः
द्वितीयागर्गत्र्यहम् गर्गत्र्यहौ गर्गत्र्यहान्
तृतीयागर्गत्र्यहेण गर्गत्र्यहाभ्याम् गर्गत्र्यहैः गर्गत्र्यहेभिः
चतुर्थीगर्गत्र्यहाय गर्गत्र्यहाभ्याम् गर्गत्र्यहेभ्यः
पञ्चमीगर्गत्र्यहात् गर्गत्र्यहाभ्याम् गर्गत्र्यहेभ्यः
षष्ठीगर्गत्र्यहस्य गर्गत्र्यहयोः गर्गत्र्यहाणाम्
सप्तमीगर्गत्र्यहे गर्गत्र्यहयोः गर्गत्र्यहेषु

समास गर्गत्र्यह

अव्यय ॰गर्गत्र्यहम् ॰गर्गत्र्यहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria