Declension table of gargasaṃhitā

Deva

FeminineSingularDualPlural
Nominativegargasaṃhitā gargasaṃhite gargasaṃhitāḥ
Vocativegargasaṃhite gargasaṃhite gargasaṃhitāḥ
Accusativegargasaṃhitām gargasaṃhite gargasaṃhitāḥ
Instrumentalgargasaṃhitayā gargasaṃhitābhyām gargasaṃhitābhiḥ
Dativegargasaṃhitāyai gargasaṃhitābhyām gargasaṃhitābhyaḥ
Ablativegargasaṃhitāyāḥ gargasaṃhitābhyām gargasaṃhitābhyaḥ
Genitivegargasaṃhitāyāḥ gargasaṃhitayoḥ gargasaṃhitānām
Locativegargasaṃhitāyām gargasaṃhitayoḥ gargasaṃhitāsu

Adverb -gargasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria