Declension table of ?garditavya

Deva

NeuterSingularDualPlural
Nominativegarditavyam garditavye garditavyāni
Vocativegarditavya garditavye garditavyāni
Accusativegarditavyam garditavye garditavyāni
Instrumentalgarditavyena garditavyābhyām garditavyaiḥ
Dativegarditavyāya garditavyābhyām garditavyebhyaḥ
Ablativegarditavyāt garditavyābhyām garditavyebhyaḥ
Genitivegarditavyasya garditavyayoḥ garditavyānām
Locativegarditavye garditavyayoḥ garditavyeṣu

Compound garditavya -

Adverb -garditavyam -garditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria