Declension table of ?garditavatī

Deva

FeminineSingularDualPlural
Nominativegarditavatī garditavatyau garditavatyaḥ
Vocativegarditavati garditavatyau garditavatyaḥ
Accusativegarditavatīm garditavatyau garditavatīḥ
Instrumentalgarditavatyā garditavatībhyām garditavatībhiḥ
Dativegarditavatyai garditavatībhyām garditavatībhyaḥ
Ablativegarditavatyāḥ garditavatībhyām garditavatībhyaḥ
Genitivegarditavatyāḥ garditavatyoḥ garditavatīnām
Locativegarditavatyām garditavatyoḥ garditavatīṣu

Compound garditavati - garditavatī -

Adverb -garditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria