Declension table of ?garditā

Deva

FeminineSingularDualPlural
Nominativegarditā gardite garditāḥ
Vocativegardite gardite garditāḥ
Accusativegarditām gardite garditāḥ
Instrumentalgarditayā garditābhyām garditābhiḥ
Dativegarditāyai garditābhyām garditābhyaḥ
Ablativegarditāyāḥ garditābhyām garditābhyaḥ
Genitivegarditāyāḥ garditayoḥ garditānām
Locativegarditāyām garditayoḥ garditāsu

Adverb -garditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria