Declension table of ?gardiṣyat

Deva

NeuterSingularDualPlural
Nominativegardiṣyat gardiṣyantī gardiṣyatī gardiṣyanti
Vocativegardiṣyat gardiṣyantī gardiṣyatī gardiṣyanti
Accusativegardiṣyat gardiṣyantī gardiṣyatī gardiṣyanti
Instrumentalgardiṣyatā gardiṣyadbhyām gardiṣyadbhiḥ
Dativegardiṣyate gardiṣyadbhyām gardiṣyadbhyaḥ
Ablativegardiṣyataḥ gardiṣyadbhyām gardiṣyadbhyaḥ
Genitivegardiṣyataḥ gardiṣyatoḥ gardiṣyatām
Locativegardiṣyati gardiṣyatoḥ gardiṣyatsu

Adverb -gardiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria