Declension table of ?gardiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gardiṣyat | gardiṣyantī gardiṣyatī | gardiṣyanti |
Vocative | gardiṣyat | gardiṣyantī gardiṣyatī | gardiṣyanti |
Accusative | gardiṣyat | gardiṣyantī gardiṣyatī | gardiṣyanti |
Instrumental | gardiṣyatā | gardiṣyadbhyām | gardiṣyadbhiḥ |
Dative | gardiṣyate | gardiṣyadbhyām | gardiṣyadbhyaḥ |
Ablative | gardiṣyataḥ | gardiṣyadbhyām | gardiṣyadbhyaḥ |
Genitive | gardiṣyataḥ | gardiṣyatoḥ | gardiṣyatām |
Locative | gardiṣyati | gardiṣyatoḥ | gardiṣyatsu |