सुबन्तावली ?गर्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागर्दिष्यन्ती गर्दिष्यन्त्यौ गर्दिष्यन्त्यः
सम्बोधनम्गर्दिष्यन्ति गर्दिष्यन्त्यौ गर्दिष्यन्त्यः
द्वितीयागर्दिष्यन्तीम् गर्दिष्यन्त्यौ गर्दिष्यन्तीः
तृतीयागर्दिष्यन्त्या गर्दिष्यन्तीभ्याम् गर्दिष्यन्तीभिः
चतुर्थीगर्दिष्यन्त्यै गर्दिष्यन्तीभ्याम् गर्दिष्यन्तीभ्यः
पञ्चमीगर्दिष्यन्त्याः गर्दिष्यन्तीभ्याम् गर्दिष्यन्तीभ्यः
षष्ठीगर्दिष्यन्त्याः गर्दिष्यन्त्योः गर्दिष्यन्तीनाम्
सप्तमीगर्दिष्यन्त्याम् गर्दिष्यन्त्योः गर्दिष्यन्तीषु

समास गर्दिष्यन्ति गर्दिष्यन्ती

अव्यय ॰गर्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria