Declension table of ?gardhitavya

Deva

MasculineSingularDualPlural
Nominativegardhitavyaḥ gardhitavyau gardhitavyāḥ
Vocativegardhitavya gardhitavyau gardhitavyāḥ
Accusativegardhitavyam gardhitavyau gardhitavyān
Instrumentalgardhitavyena gardhitavyābhyām gardhitavyaiḥ gardhitavyebhiḥ
Dativegardhitavyāya gardhitavyābhyām gardhitavyebhyaḥ
Ablativegardhitavyāt gardhitavyābhyām gardhitavyebhyaḥ
Genitivegardhitavyasya gardhitavyayoḥ gardhitavyānām
Locativegardhitavye gardhitavyayoḥ gardhitavyeṣu

Compound gardhitavya -

Adverb -gardhitavyam -gardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria