Declension table of ?gardhitavatī

Deva

FeminineSingularDualPlural
Nominativegardhitavatī gardhitavatyau gardhitavatyaḥ
Vocativegardhitavati gardhitavatyau gardhitavatyaḥ
Accusativegardhitavatīm gardhitavatyau gardhitavatīḥ
Instrumentalgardhitavatyā gardhitavatībhyām gardhitavatībhiḥ
Dativegardhitavatyai gardhitavatībhyām gardhitavatībhyaḥ
Ablativegardhitavatyāḥ gardhitavatībhyām gardhitavatībhyaḥ
Genitivegardhitavatyāḥ gardhitavatyoḥ gardhitavatīnām
Locativegardhitavatyām gardhitavatyoḥ gardhitavatīṣu

Compound gardhitavati - gardhitavatī -

Adverb -gardhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria