Declension table of ?gardhitavat

Deva

MasculineSingularDualPlural
Nominativegardhitavān gardhitavantau gardhitavantaḥ
Vocativegardhitavan gardhitavantau gardhitavantaḥ
Accusativegardhitavantam gardhitavantau gardhitavataḥ
Instrumentalgardhitavatā gardhitavadbhyām gardhitavadbhiḥ
Dativegardhitavate gardhitavadbhyām gardhitavadbhyaḥ
Ablativegardhitavataḥ gardhitavadbhyām gardhitavadbhyaḥ
Genitivegardhitavataḥ gardhitavatoḥ gardhitavatām
Locativegardhitavati gardhitavatoḥ gardhitavatsu

Compound gardhitavat -

Adverb -gardhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria