Declension table of ?gardhitā

Deva

FeminineSingularDualPlural
Nominativegardhitā gardhite gardhitāḥ
Vocativegardhite gardhite gardhitāḥ
Accusativegardhitām gardhite gardhitāḥ
Instrumentalgardhitayā gardhitābhyām gardhitābhiḥ
Dativegardhitāyai gardhitābhyām gardhitābhyaḥ
Ablativegardhitāyāḥ gardhitābhyām gardhitābhyaḥ
Genitivegardhitāyāḥ gardhitayoḥ gardhitānām
Locativegardhitāyām gardhitayoḥ gardhitāsu

Adverb -gardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria