Declension table of ?gardhayiṣyat

Deva

MasculineSingularDualPlural
Nominativegardhayiṣyan gardhayiṣyantau gardhayiṣyantaḥ
Vocativegardhayiṣyan gardhayiṣyantau gardhayiṣyantaḥ
Accusativegardhayiṣyantam gardhayiṣyantau gardhayiṣyataḥ
Instrumentalgardhayiṣyatā gardhayiṣyadbhyām gardhayiṣyadbhiḥ
Dativegardhayiṣyate gardhayiṣyadbhyām gardhayiṣyadbhyaḥ
Ablativegardhayiṣyataḥ gardhayiṣyadbhyām gardhayiṣyadbhyaḥ
Genitivegardhayiṣyataḥ gardhayiṣyatoḥ gardhayiṣyatām
Locativegardhayiṣyati gardhayiṣyatoḥ gardhayiṣyatsu

Compound gardhayiṣyat -

Adverb -gardhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria