सुबन्तावली ?गर्धयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागर्धयिष्यमाणः गर्धयिष्यमाणौ गर्धयिष्यमाणाः
सम्बोधनम्गर्धयिष्यमाण गर्धयिष्यमाणौ गर्धयिष्यमाणाः
द्वितीयागर्धयिष्यमाणम् गर्धयिष्यमाणौ गर्धयिष्यमाणान्
तृतीयागर्धयिष्यमाणेन गर्धयिष्यमाणाभ्याम् गर्धयिष्यमाणैः गर्धयिष्यमाणेभिः
चतुर्थीगर्धयिष्यमाणाय गर्धयिष्यमाणाभ्याम् गर्धयिष्यमाणेभ्यः
पञ्चमीगर्धयिष्यमाणात् गर्धयिष्यमाणाभ्याम् गर्धयिष्यमाणेभ्यः
षष्ठीगर्धयिष्यमाणस्य गर्धयिष्यमाणयोः गर्धयिष्यमाणानाम्
सप्तमीगर्धयिष्यमाणे गर्धयिष्यमाणयोः गर्धयिष्यमाणेषु

समास गर्धयिष्यमाण

अव्यय ॰गर्धयिष्यमाणम् ॰गर्धयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria