सुबन्तावली ?गर्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागर्दयिष्यन्ती गर्दयिष्यन्त्यौ गर्दयिष्यन्त्यः
सम्बोधनम्गर्दयिष्यन्ति गर्दयिष्यन्त्यौ गर्दयिष्यन्त्यः
द्वितीयागर्दयिष्यन्तीम् गर्दयिष्यन्त्यौ गर्दयिष्यन्तीः
तृतीयागर्दयिष्यन्त्या गर्दयिष्यन्तीभ्याम् गर्दयिष्यन्तीभिः
चतुर्थीगर्दयिष्यन्त्यै गर्दयिष्यन्तीभ्याम् गर्दयिष्यन्तीभ्यः
पञ्चमीगर्दयिष्यन्त्याः गर्दयिष्यन्तीभ्याम् गर्दयिष्यन्तीभ्यः
षष्ठीगर्दयिष्यन्त्याः गर्दयिष्यन्त्योः गर्दयिष्यन्तीनाम्
सप्तमीगर्दयिष्यन्त्याम् गर्दयिष्यन्त्योः गर्दयिष्यन्तीषु

समास गर्दयिष्यन्ति गर्दयिष्यन्ती

अव्यय ॰गर्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria