सुबन्तावली ?गर्दभशाक

Roma

पुमान्एकद्विबहु
प्रथमागर्दभशाकः गर्दभशाकौ गर्दभशाकाः
सम्बोधनम्गर्दभशाक गर्दभशाकौ गर्दभशाकाः
द्वितीयागर्दभशाकम् गर्दभशाकौ गर्दभशाकान्
तृतीयागर्दभशाकेन गर्दभशाकाभ्याम् गर्दभशाकैः गर्दभशाकेभिः
चतुर्थीगर्दभशाकाय गर्दभशाकाभ्याम् गर्दभशाकेभ्यः
पञ्चमीगर्दभशाकात् गर्दभशाकाभ्याम् गर्दभशाकेभ्यः
षष्ठीगर्दभशाकस्य गर्दभशाकयोः गर्दभशाकानाम्
सप्तमीगर्दभशाके गर्दभशाकयोः गर्दभशाकेषु

समास गर्दभशाक

अव्यय ॰गर्दभशाकम् ॰गर्दभशाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria