सुबन्तावली ?गर्दभक

Roma

पुमान्एकद्विबहु
प्रथमागर्दभकः गर्दभकौ गर्दभकाः
सम्बोधनम्गर्दभक गर्दभकौ गर्दभकाः
द्वितीयागर्दभकम् गर्दभकौ गर्दभकान्
तृतीयागर्दभकेन गर्दभकाभ्याम् गर्दभकैः गर्दभकेभिः
चतुर्थीगर्दभकाय गर्दभकाभ्याम् गर्दभकेभ्यः
पञ्चमीगर्दभकात् गर्दभकाभ्याम् गर्दभकेभ्यः
षष्ठीगर्दभकस्य गर्दभकयोः गर्दभकानाम्
सप्तमीगर्दभके गर्दभकयोः गर्दभकेषु

समास गर्दभक

अव्यय ॰गर्दभकम् ॰गर्दभकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria