Declension table of ?garbyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarbyamāṇā garbyamāṇe garbyamāṇāḥ
Vocativegarbyamāṇe garbyamāṇe garbyamāṇāḥ
Accusativegarbyamāṇām garbyamāṇe garbyamāṇāḥ
Instrumentalgarbyamāṇayā garbyamāṇābhyām garbyamāṇābhiḥ
Dativegarbyamāṇāyai garbyamāṇābhyām garbyamāṇābhyaḥ
Ablativegarbyamāṇāyāḥ garbyamāṇābhyām garbyamāṇābhyaḥ
Genitivegarbyamāṇāyāḥ garbyamāṇayoḥ garbyamāṇānām
Locativegarbyamāṇāyām garbyamāṇayoḥ garbyamāṇāsu

Adverb -garbyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria