Declension table of ?garbyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarbyamāṇam garbyamāṇe garbyamāṇāni
Vocativegarbyamāṇa garbyamāṇe garbyamāṇāni
Accusativegarbyamāṇam garbyamāṇe garbyamāṇāni
Instrumentalgarbyamāṇena garbyamāṇābhyām garbyamāṇaiḥ
Dativegarbyamāṇāya garbyamāṇābhyām garbyamāṇebhyaḥ
Ablativegarbyamāṇāt garbyamāṇābhyām garbyamāṇebhyaḥ
Genitivegarbyamāṇasya garbyamāṇayoḥ garbyamāṇānām
Locativegarbyamāṇe garbyamāṇayoḥ garbyamāṇeṣu

Compound garbyamāṇa -

Adverb -garbyamāṇam -garbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria