Declension table of ?garbyamāṇa

Deva

MasculineSingularDualPlural
Nominativegarbyamāṇaḥ garbyamāṇau garbyamāṇāḥ
Vocativegarbyamāṇa garbyamāṇau garbyamāṇāḥ
Accusativegarbyamāṇam garbyamāṇau garbyamāṇān
Instrumentalgarbyamāṇena garbyamāṇābhyām garbyamāṇaiḥ garbyamāṇebhiḥ
Dativegarbyamāṇāya garbyamāṇābhyām garbyamāṇebhyaḥ
Ablativegarbyamāṇāt garbyamāṇābhyām garbyamāṇebhyaḥ
Genitivegarbyamāṇasya garbyamāṇayoḥ garbyamāṇānām
Locativegarbyamāṇe garbyamāṇayoḥ garbyamāṇeṣu

Compound garbyamāṇa -

Adverb -garbyamāṇam -garbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria