Declension table of ?garbitavya

Deva

MasculineSingularDualPlural
Nominativegarbitavyaḥ garbitavyau garbitavyāḥ
Vocativegarbitavya garbitavyau garbitavyāḥ
Accusativegarbitavyam garbitavyau garbitavyān
Instrumentalgarbitavyena garbitavyābhyām garbitavyaiḥ garbitavyebhiḥ
Dativegarbitavyāya garbitavyābhyām garbitavyebhyaḥ
Ablativegarbitavyāt garbitavyābhyām garbitavyebhyaḥ
Genitivegarbitavyasya garbitavyayoḥ garbitavyānām
Locativegarbitavye garbitavyayoḥ garbitavyeṣu

Compound garbitavya -

Adverb -garbitavyam -garbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria