Declension table of ?garbitavatī

Deva

FeminineSingularDualPlural
Nominativegarbitavatī garbitavatyau garbitavatyaḥ
Vocativegarbitavati garbitavatyau garbitavatyaḥ
Accusativegarbitavatīm garbitavatyau garbitavatīḥ
Instrumentalgarbitavatyā garbitavatībhyām garbitavatībhiḥ
Dativegarbitavatyai garbitavatībhyām garbitavatībhyaḥ
Ablativegarbitavatyāḥ garbitavatībhyām garbitavatībhyaḥ
Genitivegarbitavatyāḥ garbitavatyoḥ garbitavatīnām
Locativegarbitavatyām garbitavatyoḥ garbitavatīṣu

Compound garbitavati - garbitavatī -

Adverb -garbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria