Declension table of ?garbitavat

Deva

NeuterSingularDualPlural
Nominativegarbitavat garbitavantī garbitavatī garbitavanti
Vocativegarbitavat garbitavantī garbitavatī garbitavanti
Accusativegarbitavat garbitavantī garbitavatī garbitavanti
Instrumentalgarbitavatā garbitavadbhyām garbitavadbhiḥ
Dativegarbitavate garbitavadbhyām garbitavadbhyaḥ
Ablativegarbitavataḥ garbitavadbhyām garbitavadbhyaḥ
Genitivegarbitavataḥ garbitavatoḥ garbitavatām
Locativegarbitavati garbitavatoḥ garbitavatsu

Adverb -garbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria