Declension table of ?garbitavat

Deva

MasculineSingularDualPlural
Nominativegarbitavān garbitavantau garbitavantaḥ
Vocativegarbitavan garbitavantau garbitavantaḥ
Accusativegarbitavantam garbitavantau garbitavataḥ
Instrumentalgarbitavatā garbitavadbhyām garbitavadbhiḥ
Dativegarbitavate garbitavadbhyām garbitavadbhyaḥ
Ablativegarbitavataḥ garbitavadbhyām garbitavadbhyaḥ
Genitivegarbitavataḥ garbitavatoḥ garbitavatām
Locativegarbitavati garbitavatoḥ garbitavatsu

Compound garbitavat -

Adverb -garbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria