Declension table of ?garbitā

Deva

FeminineSingularDualPlural
Nominativegarbitā garbite garbitāḥ
Vocativegarbite garbite garbitāḥ
Accusativegarbitām garbite garbitāḥ
Instrumentalgarbitayā garbitābhyām garbitābhiḥ
Dativegarbitāyai garbitābhyām garbitābhyaḥ
Ablativegarbitāyāḥ garbitābhyām garbitābhyaḥ
Genitivegarbitāyāḥ garbitayoḥ garbitānām
Locativegarbitāyām garbitayoḥ garbitāsu

Adverb -garbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria