सुबन्तावली ?गर्बिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागर्बिष्यन्ती गर्बिष्यन्त्यौ गर्बिष्यन्त्यः
सम्बोधनम्गर्बिष्यन्ति गर्बिष्यन्त्यौ गर्बिष्यन्त्यः
द्वितीयागर्बिष्यन्तीम् गर्बिष्यन्त्यौ गर्बिष्यन्तीः
तृतीयागर्बिष्यन्त्या गर्बिष्यन्तीभ्याम् गर्बिष्यन्तीभिः
चतुर्थीगर्बिष्यन्त्यै गर्बिष्यन्तीभ्याम् गर्बिष्यन्तीभ्यः
पञ्चमीगर्बिष्यन्त्याः गर्बिष्यन्तीभ्याम् गर्बिष्यन्तीभ्यः
षष्ठीगर्बिष्यन्त्याः गर्बिष्यन्त्योः गर्बिष्यन्तीनाम्
सप्तमीगर्बिष्यन्त्याम् गर्बिष्यन्त्योः गर्बिष्यन्तीषु

समास गर्बिष्यन्ति गर्बिष्यन्ती

अव्यय ॰गर्बिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria