सुबन्तावली ?गर्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागर्बिष्यमाणः गर्बिष्यमाणौ गर्बिष्यमाणाः
सम्बोधनम्गर्बिष्यमाण गर्बिष्यमाणौ गर्बिष्यमाणाः
द्वितीयागर्बिष्यमाणम् गर्बिष्यमाणौ गर्बिष्यमाणान्
तृतीयागर्बिष्यमाणेन गर्बिष्यमाणाभ्याम् गर्बिष्यमाणैः गर्बिष्यमाणेभिः
चतुर्थीगर्बिष्यमाणाय गर्बिष्यमाणाभ्याम् गर्बिष्यमाणेभ्यः
पञ्चमीगर्बिष्यमाणात् गर्बिष्यमाणाभ्याम् गर्बिष्यमाणेभ्यः
षष्ठीगर्बिष्यमाणस्य गर्बिष्यमाणयोः गर्बिष्यमाणानाम्
सप्तमीगर्बिष्यमाणे गर्बिष्यमाणयोः गर्बिष्यमाणेषु

समास गर्बिष्यमाण

अव्यय ॰गर्बिष्यमाणम् ॰गर्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria