Declension table of garbhitatva

Deva

NeuterSingularDualPlural
Nominativegarbhitatvam garbhitatve garbhitatvāni
Vocativegarbhitatva garbhitatve garbhitatvāni
Accusativegarbhitatvam garbhitatve garbhitatvāni
Instrumentalgarbhitatvena garbhitatvābhyām garbhitatvaiḥ
Dativegarbhitatvāya garbhitatvābhyām garbhitatvebhyaḥ
Ablativegarbhitatvāt garbhitatvābhyām garbhitatvebhyaḥ
Genitivegarbhitatvasya garbhitatvayoḥ garbhitatvānām
Locativegarbhitatve garbhitatvayoḥ garbhitatveṣu

Compound garbhitatva -

Adverb -garbhitatvam -garbhitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria