Declension table of garbhita

Deva

MasculineSingularDualPlural
Nominativegarbhitaḥ garbhitau garbhitāḥ
Vocativegarbhita garbhitau garbhitāḥ
Accusativegarbhitam garbhitau garbhitān
Instrumentalgarbhitena garbhitābhyām garbhitaiḥ garbhitebhiḥ
Dativegarbhitāya garbhitābhyām garbhitebhyaḥ
Ablativegarbhitāt garbhitābhyām garbhitebhyaḥ
Genitivegarbhitasya garbhitayoḥ garbhitānām
Locativegarbhite garbhitayoḥ garbhiteṣu

Compound garbhita -

Adverb -garbhitam -garbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria