Declension table of garbhavadha

Deva

MasculineSingularDualPlural
Nominativegarbhavadhaḥ garbhavadhau garbhavadhāḥ
Vocativegarbhavadha garbhavadhau garbhavadhāḥ
Accusativegarbhavadham garbhavadhau garbhavadhān
Instrumentalgarbhavadhena garbhavadhābhyām garbhavadhaiḥ garbhavadhebhiḥ
Dativegarbhavadhāya garbhavadhābhyām garbhavadhebhyaḥ
Ablativegarbhavadhāt garbhavadhābhyām garbhavadhebhyaḥ
Genitivegarbhavadhasya garbhavadhayoḥ garbhavadhānām
Locativegarbhavadhe garbhavadhayoḥ garbhavadheṣu

Compound garbhavadha -

Adverb -garbhavadham -garbhavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria