Declension table of garbhatva

Deva

NeuterSingularDualPlural
Nominativegarbhatvam garbhatve garbhatvāni
Vocativegarbhatva garbhatve garbhatvāni
Accusativegarbhatvam garbhatve garbhatvāni
Instrumentalgarbhatvena garbhatvābhyām garbhatvaiḥ
Dativegarbhatvāya garbhatvābhyām garbhatvebhyaḥ
Ablativegarbhatvāt garbhatvābhyām garbhatvebhyaḥ
Genitivegarbhatvasya garbhatvayoḥ garbhatvānām
Locativegarbhatve garbhatvayoḥ garbhatveṣu

Compound garbhatva -

Adverb -garbhatvam -garbhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria