सुबन्तावली ?गर्भद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमागर्भध्रुट् गर्भध्रुक् गर्भद्रुहौ गर्भद्रुहः
सम्बोधनम्गर्भध्रुट् गर्भध्रुक् गर्भद्रुहौ गर्भद्रुहः
द्वितीयागर्भद्रुहम् गर्भद्रुहौ गर्भद्रुहः
तृतीयागर्भद्रुहा गर्भध्रुड्भ्याम् गर्भध्रुग्भ्याम् गर्भध्रुड्भिः गर्भध्रुग्भिः
चतुर्थीगर्भद्रुहे गर्भध्रुड्भ्याम् गर्भध्रुग्भ्याम् गर्भध्रुड्भ्यः गर्भध्रुग्भ्यः
पञ्चमीगर्भद्रुहः गर्भध्रुड्भ्याम् गर्भध्रुग्भ्याम् गर्भध्रुड्भ्यः गर्भध्रुग्भ्यः
षष्ठीगर्भद्रुहः गर्भद्रुहोः गर्भद्रुहाम्
सप्तमीगर्भद्रुहि गर्भद्रुहोः गर्भध्रुट्सु गर्भध्रुक्षु

समास गर्भध्रुक् गर्भध्रुट्

अव्यय ॰गर्भध्रुक् ॰गर्भध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria