Declension table of garbhāvakrāntisūtra

Deva

NeuterSingularDualPlural
Nominativegarbhāvakrāntisūtram garbhāvakrāntisūtre garbhāvakrāntisūtrāṇi
Vocativegarbhāvakrāntisūtra garbhāvakrāntisūtre garbhāvakrāntisūtrāṇi
Accusativegarbhāvakrāntisūtram garbhāvakrāntisūtre garbhāvakrāntisūtrāṇi
Instrumentalgarbhāvakrāntisūtreṇa garbhāvakrāntisūtrābhyām garbhāvakrāntisūtraiḥ
Dativegarbhāvakrāntisūtrāya garbhāvakrāntisūtrābhyām garbhāvakrāntisūtrebhyaḥ
Ablativegarbhāvakrāntisūtrāt garbhāvakrāntisūtrābhyām garbhāvakrāntisūtrebhyaḥ
Genitivegarbhāvakrāntisūtrasya garbhāvakrāntisūtrayoḥ garbhāvakrāntisūtrāṇām
Locativegarbhāvakrāntisūtre garbhāvakrāntisūtrayoḥ garbhāvakrāntisūtreṣu

Compound garbhāvakrāntisūtra -

Adverb -garbhāvakrāntisūtram -garbhāvakrāntisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria