Declension table of garbhāṅka

Deva

MasculineSingularDualPlural
Nominativegarbhāṅkaḥ garbhāṅkau garbhāṅkāḥ
Vocativegarbhāṅka garbhāṅkau garbhāṅkāḥ
Accusativegarbhāṅkam garbhāṅkau garbhāṅkān
Instrumentalgarbhāṅkeṇa garbhāṅkābhyām garbhāṅkaiḥ
Dativegarbhāṅkāya garbhāṅkābhyām garbhāṅkebhyaḥ
Ablativegarbhāṅkāt garbhāṅkābhyām garbhāṅkebhyaḥ
Genitivegarbhāṅkasya garbhāṅkayoḥ garbhāṅkāṇām
Locativegarbhāṅke garbhāṅkayoḥ garbhāṅkeṣu

Compound garbhāṅka -

Adverb -garbhāṅkam -garbhāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria