Declension table of ?garbantī

Deva

FeminineSingularDualPlural
Nominativegarbantī garbantyau garbantyaḥ
Vocativegarbanti garbantyau garbantyaḥ
Accusativegarbantīm garbantyau garbantīḥ
Instrumentalgarbantyā garbantībhyām garbantībhiḥ
Dativegarbantyai garbantībhyām garbantībhyaḥ
Ablativegarbantyāḥ garbantībhyām garbantībhyaḥ
Genitivegarbantyāḥ garbantyoḥ garbantīnām
Locativegarbantyām garbantyoḥ garbantīṣu

Compound garbanti - garbantī -

Adverb -garbanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria