Declension table of ?garayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegarayiṣyantī garayiṣyantyau garayiṣyantyaḥ
Vocativegarayiṣyanti garayiṣyantyau garayiṣyantyaḥ
Accusativegarayiṣyantīm garayiṣyantyau garayiṣyantīḥ
Instrumentalgarayiṣyantyā garayiṣyantībhyām garayiṣyantībhiḥ
Dativegarayiṣyantyai garayiṣyantībhyām garayiṣyantībhyaḥ
Ablativegarayiṣyantyāḥ garayiṣyantībhyām garayiṣyantībhyaḥ
Genitivegarayiṣyantyāḥ garayiṣyantyoḥ garayiṣyantīnām
Locativegarayiṣyantyām garayiṣyantyoḥ garayiṣyantīṣu

Compound garayiṣyanti - garayiṣyantī -

Adverb -garayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria