Declension table of ?garayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarayiṣyamāṇā garayiṣyamāṇe garayiṣyamāṇāḥ
Vocativegarayiṣyamāṇe garayiṣyamāṇe garayiṣyamāṇāḥ
Accusativegarayiṣyamāṇām garayiṣyamāṇe garayiṣyamāṇāḥ
Instrumentalgarayiṣyamāṇayā garayiṣyamāṇābhyām garayiṣyamāṇābhiḥ
Dativegarayiṣyamāṇāyai garayiṣyamāṇābhyām garayiṣyamāṇābhyaḥ
Ablativegarayiṣyamāṇāyāḥ garayiṣyamāṇābhyām garayiṣyamāṇābhyaḥ
Genitivegarayiṣyamāṇāyāḥ garayiṣyamāṇayoḥ garayiṣyamāṇānām
Locativegarayiṣyamāṇāyām garayiṣyamāṇayoḥ garayiṣyamāṇāsu

Adverb -garayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria