Declension table of ?garayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarayiṣyamāṇam garayiṣyamāṇe garayiṣyamāṇāni
Vocativegarayiṣyamāṇa garayiṣyamāṇe garayiṣyamāṇāni
Accusativegarayiṣyamāṇam garayiṣyamāṇe garayiṣyamāṇāni
Instrumentalgarayiṣyamāṇena garayiṣyamāṇābhyām garayiṣyamāṇaiḥ
Dativegarayiṣyamāṇāya garayiṣyamāṇābhyām garayiṣyamāṇebhyaḥ
Ablativegarayiṣyamāṇāt garayiṣyamāṇābhyām garayiṣyamāṇebhyaḥ
Genitivegarayiṣyamāṇasya garayiṣyamāṇayoḥ garayiṣyamāṇānām
Locativegarayiṣyamāṇe garayiṣyamāṇayoḥ garayiṣyamāṇeṣu

Compound garayiṣyamāṇa -

Adverb -garayiṣyamāṇam -garayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria