Declension table of ?garayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegarayiṣyamāṇaḥ garayiṣyamāṇau garayiṣyamāṇāḥ
Vocativegarayiṣyamāṇa garayiṣyamāṇau garayiṣyamāṇāḥ
Accusativegarayiṣyamāṇam garayiṣyamāṇau garayiṣyamāṇān
Instrumentalgarayiṣyamāṇena garayiṣyamāṇābhyām garayiṣyamāṇaiḥ garayiṣyamāṇebhiḥ
Dativegarayiṣyamāṇāya garayiṣyamāṇābhyām garayiṣyamāṇebhyaḥ
Ablativegarayiṣyamāṇāt garayiṣyamāṇābhyām garayiṣyamāṇebhyaḥ
Genitivegarayiṣyamāṇasya garayiṣyamāṇayoḥ garayiṣyamāṇānām
Locativegarayiṣyamāṇe garayiṣyamāṇayoḥ garayiṣyamāṇeṣu

Compound garayiṣyamāṇa -

Adverb -garayiṣyamāṇam -garayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria