सुबन्तावली ?गरहन्

Roma

पुमान्एकद्विबहु
प्रथमागरहा गरहणौ गरहणः
सम्बोधनम्गरहन् गरहणौ गरहणः
द्वितीयागरहणम् गरहणौ गरघ्नः
तृतीयागरघ्ना गरहभ्याम् गरहभिः
चतुर्थीगरघ्ने गरहभ्याम् गरहभ्यः
पञ्चमीगरघ्नः गरहभ्याम् गरहभ्यः
षष्ठीगरघ्नः गरघ्नोः गरघ्नाम्
सप्तमीगरहणि गरघ्नि गरघ्नोः गरहसु

अव्यय ॰गरहणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria