सुबन्तावली ?गरगिरा

Roma

स्त्रीएकद्विबहु
प्रथमागरगिरा गरगिरे गरगिराः
सम्बोधनम्गरगिरे गरगिरे गरगिराः
द्वितीयागरगिराम् गरगिरे गरगिराः
तृतीयागरगिरया गरगिराभ्याम् गरगिराभिः
चतुर्थीगरगिरायै गरगिराभ्याम् गरगिराभ्यः
पञ्चमीगरगिरायाः गरगिराभ्याम् गरगिराभ्यः
षष्ठीगरगिरायाः गरगिरयोः गरगिराणाम्
सप्तमीगरगिरायाम् गरगिरयोः गरगिरासु

अव्यय ॰गरगिरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria